Declension table of ?savālakhilya

Deva

NeuterSingularDualPlural
Nominativesavālakhilyam savālakhilye savālakhilyāni
Vocativesavālakhilya savālakhilye savālakhilyāni
Accusativesavālakhilyam savālakhilye savālakhilyāni
Instrumentalsavālakhilyena savālakhilyābhyām savālakhilyaiḥ
Dativesavālakhilyāya savālakhilyābhyām savālakhilyebhyaḥ
Ablativesavālakhilyāt savālakhilyābhyām savālakhilyebhyaḥ
Genitivesavālakhilyasya savālakhilyayoḥ savālakhilyānām
Locativesavālakhilye savālakhilyayoḥ savālakhilyeṣu

Compound savālakhilya -

Adverb -savālakhilyam -savālakhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria