Declension table of ?savākchalā

Deva

FeminineSingularDualPlural
Nominativesavākchalā savākchale savākchalāḥ
Vocativesavākchale savākchale savākchalāḥ
Accusativesavākchalām savākchale savākchalāḥ
Instrumentalsavākchalayā savākchalābhyām savākchalābhiḥ
Dativesavākchalāyai savākchalābhyām savākchalābhyaḥ
Ablativesavākchalāyāḥ savākchalābhyām savākchalābhyaḥ
Genitivesavākchalāyāḥ savākchalayoḥ savākchalānām
Locativesavākchalāyām savākchalayoḥ savākchalāsu

Adverb -savākchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria