Declension table of ?savākchala

Deva

NeuterSingularDualPlural
Nominativesavākchalam savākchale savākchalāni
Vocativesavākchala savākchale savākchalāni
Accusativesavākchalam savākchale savākchalāni
Instrumentalsavākchalena savākchalābhyām savākchalaiḥ
Dativesavākchalāya savākchalābhyām savākchalebhyaḥ
Ablativesavākchalāt savākchalābhyām savākchalebhyaḥ
Genitivesavākchalasya savākchalayoḥ savākchalānām
Locativesavākchale savākchalayoḥ savākchaleṣu

Compound savākchala -

Adverb -savākchalam -savākchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria