Declension table of ?savṛttā

Deva

FeminineSingularDualPlural
Nominativesavṛttā savṛtte savṛttāḥ
Vocativesavṛtte savṛtte savṛttāḥ
Accusativesavṛttām savṛtte savṛttāḥ
Instrumentalsavṛttayā savṛttābhyām savṛttābhiḥ
Dativesavṛttāyai savṛttābhyām savṛttābhyaḥ
Ablativesavṛttāyāḥ savṛttābhyām savṛttābhyaḥ
Genitivesavṛttāyāḥ savṛttayoḥ savṛttānām
Locativesavṛttāyām savṛttayoḥ savṛttāsu

Adverb -savṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria