Declension table of ?savṛtta

Deva

NeuterSingularDualPlural
Nominativesavṛttam savṛtte savṛttāni
Vocativesavṛtta savṛtte savṛttāni
Accusativesavṛttam savṛtte savṛttāni
Instrumentalsavṛttena savṛttābhyām savṛttaiḥ
Dativesavṛttāya savṛttābhyām savṛttebhyaḥ
Ablativesavṛttāt savṛttābhyām savṛttebhyaḥ
Genitivesavṛttasya savṛttayoḥ savṛttānām
Locativesavṛtte savṛttayoḥ savṛtteṣu

Compound savṛtta -

Adverb -savṛttam -savṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria