Declension table of ?savṛtta

Deva

MasculineSingularDualPlural
Nominativesavṛttaḥ savṛttau savṛttāḥ
Vocativesavṛtta savṛttau savṛttāḥ
Accusativesavṛttam savṛttau savṛttān
Instrumentalsavṛttena savṛttābhyām savṛttaiḥ savṛttebhiḥ
Dativesavṛttāya savṛttābhyām savṛttebhyaḥ
Ablativesavṛttāt savṛttābhyām savṛttebhyaḥ
Genitivesavṛttasya savṛttayoḥ savṛttānām
Locativesavṛtte savṛttayoḥ savṛtteṣu

Compound savṛtta -

Adverb -savṛttam -savṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria