Declension table of ?savṛtayajña

Deva

MasculineSingularDualPlural
Nominativesavṛtayajñaḥ savṛtayajñau savṛtayajñāḥ
Vocativesavṛtayajña savṛtayajñau savṛtayajñāḥ
Accusativesavṛtayajñam savṛtayajñau savṛtayajñān
Instrumentalsavṛtayajñena savṛtayajñābhyām savṛtayajñaiḥ savṛtayajñebhiḥ
Dativesavṛtayajñāya savṛtayajñābhyām savṛtayajñebhyaḥ
Ablativesavṛtayajñāt savṛtayajñābhyām savṛtayajñebhyaḥ
Genitivesavṛtayajñasya savṛtayajñayoḥ savṛtayajñānām
Locativesavṛtayajñe savṛtayajñayoḥ savṛtayajñeṣu

Compound savṛtayajña -

Adverb -savṛtayajñam -savṛtayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria