Declension table of ?savṛkṣakṣupalatā

Deva

FeminineSingularDualPlural
Nominativesavṛkṣakṣupalatā savṛkṣakṣupalate savṛkṣakṣupalatāḥ
Vocativesavṛkṣakṣupalate savṛkṣakṣupalate savṛkṣakṣupalatāḥ
Accusativesavṛkṣakṣupalatām savṛkṣakṣupalate savṛkṣakṣupalatāḥ
Instrumentalsavṛkṣakṣupalatayā savṛkṣakṣupalatābhyām savṛkṣakṣupalatābhiḥ
Dativesavṛkṣakṣupalatāyai savṛkṣakṣupalatābhyām savṛkṣakṣupalatābhyaḥ
Ablativesavṛkṣakṣupalatāyāḥ savṛkṣakṣupalatābhyām savṛkṣakṣupalatābhyaḥ
Genitivesavṛkṣakṣupalatāyāḥ savṛkṣakṣupalatayoḥ savṛkṣakṣupalatānām
Locativesavṛkṣakṣupalatāyām savṛkṣakṣupalatayoḥ savṛkṣakṣupalatāsu

Adverb -savṛkṣakṣupalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria