Declension table of ?savṛkṣakṣupalata

Deva

NeuterSingularDualPlural
Nominativesavṛkṣakṣupalatam savṛkṣakṣupalate savṛkṣakṣupalatāni
Vocativesavṛkṣakṣupalata savṛkṣakṣupalate savṛkṣakṣupalatāni
Accusativesavṛkṣakṣupalatam savṛkṣakṣupalate savṛkṣakṣupalatāni
Instrumentalsavṛkṣakṣupalatena savṛkṣakṣupalatābhyām savṛkṣakṣupalataiḥ
Dativesavṛkṣakṣupalatāya savṛkṣakṣupalatābhyām savṛkṣakṣupalatebhyaḥ
Ablativesavṛkṣakṣupalatāt savṛkṣakṣupalatābhyām savṛkṣakṣupalatebhyaḥ
Genitivesavṛkṣakṣupalatasya savṛkṣakṣupalatayoḥ savṛkṣakṣupalatānām
Locativesavṛkṣakṣupalate savṛkṣakṣupalatayoḥ savṛkṣakṣupalateṣu

Compound savṛkṣakṣupalata -

Adverb -savṛkṣakṣupalatam -savṛkṣakṣupalatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria