Declension table of ?savṛddhikā

Deva

FeminineSingularDualPlural
Nominativesavṛddhikā savṛddhike savṛddhikāḥ
Vocativesavṛddhike savṛddhike savṛddhikāḥ
Accusativesavṛddhikām savṛddhike savṛddhikāḥ
Instrumentalsavṛddhikayā savṛddhikābhyām savṛddhikābhiḥ
Dativesavṛddhikāyai savṛddhikābhyām savṛddhikābhyaḥ
Ablativesavṛddhikāyāḥ savṛddhikābhyām savṛddhikābhyaḥ
Genitivesavṛddhikāyāḥ savṛddhikayoḥ savṛddhikānām
Locativesavṛddhikāyām savṛddhikayoḥ savṛddhikāsu

Adverb -savṛddhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria