Declension table of ?savṛddhika

Deva

NeuterSingularDualPlural
Nominativesavṛddhikam savṛddhike savṛddhikāni
Vocativesavṛddhika savṛddhike savṛddhikāni
Accusativesavṛddhikam savṛddhike savṛddhikāni
Instrumentalsavṛddhikena savṛddhikābhyām savṛddhikaiḥ
Dativesavṛddhikāya savṛddhikābhyām savṛddhikebhyaḥ
Ablativesavṛddhikāt savṛddhikābhyām savṛddhikebhyaḥ
Genitivesavṛddhikasya savṛddhikayoḥ savṛddhikānām
Locativesavṛddhike savṛddhikayoḥ savṛddhikeṣu

Compound savṛddhika -

Adverb -savṛddhikam -savṛddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria