Declension table of ?savṛddhika

Deva

MasculineSingularDualPlural
Nominativesavṛddhikaḥ savṛddhikau savṛddhikāḥ
Vocativesavṛddhika savṛddhikau savṛddhikāḥ
Accusativesavṛddhikam savṛddhikau savṛddhikān
Instrumentalsavṛddhikena savṛddhikābhyām savṛddhikaiḥ savṛddhikebhiḥ
Dativesavṛddhikāya savṛddhikābhyām savṛddhikebhyaḥ
Ablativesavṛddhikāt savṛddhikābhyām savṛddhikebhyaḥ
Genitivesavṛddhikasya savṛddhikayoḥ savṛddhikānām
Locativesavṛddhike savṛddhikayoḥ savṛddhikeṣu

Compound savṛddhika -

Adverb -savṛddhikam -savṛddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria