Declension table of ?savṛṣaṇā

Deva

FeminineSingularDualPlural
Nominativesavṛṣaṇā savṛṣaṇe savṛṣaṇāḥ
Vocativesavṛṣaṇe savṛṣaṇe savṛṣaṇāḥ
Accusativesavṛṣaṇām savṛṣaṇe savṛṣaṇāḥ
Instrumentalsavṛṣaṇayā savṛṣaṇābhyām savṛṣaṇābhiḥ
Dativesavṛṣaṇāyai savṛṣaṇābhyām savṛṣaṇābhyaḥ
Ablativesavṛṣaṇāyāḥ savṛṣaṇābhyām savṛṣaṇābhyaḥ
Genitivesavṛṣaṇāyāḥ savṛṣaṇayoḥ savṛṣaṇānām
Locativesavṛṣaṇāyām savṛṣaṇayoḥ savṛṣaṇāsu

Adverb -savṛṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria