Declension table of ?savṛṣaṇa

Deva

NeuterSingularDualPlural
Nominativesavṛṣaṇam savṛṣaṇe savṛṣaṇāni
Vocativesavṛṣaṇa savṛṣaṇe savṛṣaṇāni
Accusativesavṛṣaṇam savṛṣaṇe savṛṣaṇāni
Instrumentalsavṛṣaṇena savṛṣaṇābhyām savṛṣaṇaiḥ
Dativesavṛṣaṇāya savṛṣaṇābhyām savṛṣaṇebhyaḥ
Ablativesavṛṣaṇāt savṛṣaṇābhyām savṛṣaṇebhyaḥ
Genitivesavṛṣaṇasya savṛṣaṇayoḥ savṛṣaṇānām
Locativesavṛṣaṇe savṛṣaṇayoḥ savṛṣaṇeṣu

Compound savṛṣaṇa -

Adverb -savṛṣaṇam -savṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria