Declension table of ?savṛṣṭikā

Deva

FeminineSingularDualPlural
Nominativesavṛṣṭikā savṛṣṭike savṛṣṭikāḥ
Vocativesavṛṣṭike savṛṣṭike savṛṣṭikāḥ
Accusativesavṛṣṭikām savṛṣṭike savṛṣṭikāḥ
Instrumentalsavṛṣṭikayā savṛṣṭikābhyām savṛṣṭikābhiḥ
Dativesavṛṣṭikāyai savṛṣṭikābhyām savṛṣṭikābhyaḥ
Ablativesavṛṣṭikāyāḥ savṛṣṭikābhyām savṛṣṭikābhyaḥ
Genitivesavṛṣṭikāyāḥ savṛṣṭikayoḥ savṛṣṭikānām
Locativesavṛṣṭikāyām savṛṣṭikayoḥ savṛṣṭikāsu

Adverb -savṛṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria