Declension table of ?savṛṣṭika

Deva

NeuterSingularDualPlural
Nominativesavṛṣṭikam savṛṣṭike savṛṣṭikāni
Vocativesavṛṣṭika savṛṣṭike savṛṣṭikāni
Accusativesavṛṣṭikam savṛṣṭike savṛṣṭikāni
Instrumentalsavṛṣṭikena savṛṣṭikābhyām savṛṣṭikaiḥ
Dativesavṛṣṭikāya savṛṣṭikābhyām savṛṣṭikebhyaḥ
Ablativesavṛṣṭikāt savṛṣṭikābhyām savṛṣṭikebhyaḥ
Genitivesavṛṣṭikasya savṛṣṭikayoḥ savṛṣṭikānām
Locativesavṛṣṭike savṛṣṭikayoḥ savṛṣṭikeṣu

Compound savṛṣṭika -

Adverb -savṛṣṭikam -savṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria