Declension table of ?sauyajñaka

Deva

NeuterSingularDualPlural
Nominativesauyajñakam sauyajñake sauyajñakāni
Vocativesauyajñaka sauyajñake sauyajñakāni
Accusativesauyajñakam sauyajñake sauyajñakāni
Instrumentalsauyajñakena sauyajñakābhyām sauyajñakaiḥ
Dativesauyajñakāya sauyajñakābhyām sauyajñakebhyaḥ
Ablativesauyajñakāt sauyajñakābhyām sauyajñakebhyaḥ
Genitivesauyajñakasya sauyajñakayoḥ sauyajñakānām
Locativesauyajñake sauyajñakayoḥ sauyajñakeṣu

Compound sauyajñaka -

Adverb -sauyajñakam -sauyajñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria