Declension table of sauvīraka

Deva

NeuterSingularDualPlural
Nominativesauvīrakam sauvīrake sauvīrakāṇi
Vocativesauvīraka sauvīrake sauvīrakāṇi
Accusativesauvīrakam sauvīrake sauvīrakāṇi
Instrumentalsauvīrakeṇa sauvīrakābhyām sauvīrakaiḥ
Dativesauvīrakāya sauvīrakābhyām sauvīrakebhyaḥ
Ablativesauvīrakāt sauvīrakābhyām sauvīrakebhyaḥ
Genitivesauvīrakasya sauvīrakayoḥ sauvīrakāṇām
Locativesauvīrake sauvīrakayoḥ sauvīrakeṣu

Compound sauvīraka -

Adverb -sauvīrakam -sauvīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria