Declension table of ?sauvīrāñjana

Deva

NeuterSingularDualPlural
Nominativesauvīrāñjanam sauvīrāñjane sauvīrāñjanāni
Vocativesauvīrāñjana sauvīrāñjane sauvīrāñjanāni
Accusativesauvīrāñjanam sauvīrāñjane sauvīrāñjanāni
Instrumentalsauvīrāñjanena sauvīrāñjanābhyām sauvīrāñjanaiḥ
Dativesauvīrāñjanāya sauvīrāñjanābhyām sauvīrāñjanebhyaḥ
Ablativesauvīrāñjanāt sauvīrāñjanābhyām sauvīrāñjanebhyaḥ
Genitivesauvīrāñjanasya sauvīrāñjanayoḥ sauvīrāñjanānām
Locativesauvīrāñjane sauvīrāñjanayoḥ sauvīrāñjaneṣu

Compound sauvīrāñjana -

Adverb -sauvīrāñjanam -sauvīrāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria