Declension table of ?sauvīrāyaṇabhakta

Deva

MasculineSingularDualPlural
Nominativesauvīrāyaṇabhaktaḥ sauvīrāyaṇabhaktau sauvīrāyaṇabhaktāḥ
Vocativesauvīrāyaṇabhakta sauvīrāyaṇabhaktau sauvīrāyaṇabhaktāḥ
Accusativesauvīrāyaṇabhaktam sauvīrāyaṇabhaktau sauvīrāyaṇabhaktān
Instrumentalsauvīrāyaṇabhaktena sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktaiḥ sauvīrāyaṇabhaktebhiḥ
Dativesauvīrāyaṇabhaktāya sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktebhyaḥ
Ablativesauvīrāyaṇabhaktāt sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktebhyaḥ
Genitivesauvīrāyaṇabhaktasya sauvīrāyaṇabhaktayoḥ sauvīrāyaṇabhaktānām
Locativesauvīrāyaṇabhakte sauvīrāyaṇabhaktayoḥ sauvīrāyaṇabhakteṣu

Compound sauvīrāyaṇabhakta -

Adverb -sauvīrāyaṇabhaktam -sauvīrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria