Declension table of ?sauvidalla

Deva

MasculineSingularDualPlural
Nominativesauvidallaḥ sauvidallau sauvidallāḥ
Vocativesauvidalla sauvidallau sauvidallāḥ
Accusativesauvidallam sauvidallau sauvidallān
Instrumentalsauvidallena sauvidallābhyām sauvidallaiḥ sauvidallebhiḥ
Dativesauvidallāya sauvidallābhyām sauvidallebhyaḥ
Ablativesauvidallāt sauvidallābhyām sauvidallebhyaḥ
Genitivesauvidallasya sauvidallayoḥ sauvidallānām
Locativesauvidalle sauvidallayoḥ sauvidalleṣu

Compound sauvidalla -

Adverb -sauvidallam -sauvidallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria