Declension table of ?sauvida

Deva

MasculineSingularDualPlural
Nominativesauvidaḥ sauvidau sauvidāḥ
Vocativesauvida sauvidau sauvidāḥ
Accusativesauvidam sauvidau sauvidān
Instrumentalsauvidena sauvidābhyām sauvidaiḥ sauvidebhiḥ
Dativesauvidāya sauvidābhyām sauvidebhyaḥ
Ablativesauvidāt sauvidābhyām sauvidebhyaḥ
Genitivesauvidasya sauvidayoḥ sauvidānām
Locativesauvide sauvidayoḥ sauvideṣu

Compound sauvida -

Adverb -sauvidam -sauvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria