Declension table of ?sauvaśvabhārya

Deva

MasculineSingularDualPlural
Nominativesauvaśvabhāryaḥ sauvaśvabhāryau sauvaśvabhāryāḥ
Vocativesauvaśvabhārya sauvaśvabhāryau sauvaśvabhāryāḥ
Accusativesauvaśvabhāryam sauvaśvabhāryau sauvaśvabhāryān
Instrumentalsauvaśvabhāryeṇa sauvaśvabhāryābhyām sauvaśvabhāryaiḥ sauvaśvabhāryebhiḥ
Dativesauvaśvabhāryāya sauvaśvabhāryābhyām sauvaśvabhāryebhyaḥ
Ablativesauvaśvabhāryāt sauvaśvabhāryābhyām sauvaśvabhāryebhyaḥ
Genitivesauvaśvabhāryasya sauvaśvabhāryayoḥ sauvaśvabhāryāṇām
Locativesauvaśvabhārye sauvaśvabhāryayoḥ sauvaśvabhāryeṣu

Compound sauvaśvabhārya -

Adverb -sauvaśvabhāryam -sauvaśvabhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria