Declension table of sauvarṇika

Deva

NeuterSingularDualPlural
Nominativesauvarṇikam sauvarṇike sauvarṇikāni
Vocativesauvarṇika sauvarṇike sauvarṇikāni
Accusativesauvarṇikam sauvarṇike sauvarṇikāni
Instrumentalsauvarṇikena sauvarṇikābhyām sauvarṇikaiḥ
Dativesauvarṇikāya sauvarṇikābhyām sauvarṇikebhyaḥ
Ablativesauvarṇikāt sauvarṇikābhyām sauvarṇikebhyaḥ
Genitivesauvarṇikasya sauvarṇikayoḥ sauvarṇikānām
Locativesauvarṇike sauvarṇikayoḥ sauvarṇikeṣu

Compound sauvarṇika -

Adverb -sauvarṇikam -sauvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria