Declension table of ?sauvarṇaretasa

Deva

MasculineSingularDualPlural
Nominativesauvarṇaretasaḥ sauvarṇaretasau sauvarṇaretasāḥ
Vocativesauvarṇaretasa sauvarṇaretasau sauvarṇaretasāḥ
Accusativesauvarṇaretasam sauvarṇaretasau sauvarṇaretasān
Instrumentalsauvarṇaretasena sauvarṇaretasābhyām sauvarṇaretasaiḥ sauvarṇaretasebhiḥ
Dativesauvarṇaretasāya sauvarṇaretasābhyām sauvarṇaretasebhyaḥ
Ablativesauvarṇaretasāt sauvarṇaretasābhyām sauvarṇaretasebhyaḥ
Genitivesauvarṇaretasasya sauvarṇaretasayoḥ sauvarṇaretasānām
Locativesauvarṇaretase sauvarṇaretasayoḥ sauvarṇaretaseṣu

Compound sauvarṇaretasa -

Adverb -sauvarṇaretasam -sauvarṇaretasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria