Declension table of ?sauvarṇaparṇa

Deva

NeuterSingularDualPlural
Nominativesauvarṇaparṇam sauvarṇaparṇe sauvarṇaparṇāni
Vocativesauvarṇaparṇa sauvarṇaparṇe sauvarṇaparṇāni
Accusativesauvarṇaparṇam sauvarṇaparṇe sauvarṇaparṇāni
Instrumentalsauvarṇaparṇena sauvarṇaparṇābhyām sauvarṇaparṇaiḥ
Dativesauvarṇaparṇāya sauvarṇaparṇābhyām sauvarṇaparṇebhyaḥ
Ablativesauvarṇaparṇāt sauvarṇaparṇābhyām sauvarṇaparṇebhyaḥ
Genitivesauvarṇaparṇasya sauvarṇaparṇayoḥ sauvarṇaparṇānām
Locativesauvarṇaparṇe sauvarṇaparṇayoḥ sauvarṇaparṇeṣu

Compound sauvarṇaparṇa -

Adverb -sauvarṇaparṇam -sauvarṇaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria