Declension table of ?sauvarṇakāyanā

Deva

FeminineSingularDualPlural
Nominativesauvarṇakāyanā sauvarṇakāyane sauvarṇakāyanāḥ
Vocativesauvarṇakāyane sauvarṇakāyane sauvarṇakāyanāḥ
Accusativesauvarṇakāyanām sauvarṇakāyane sauvarṇakāyanāḥ
Instrumentalsauvarṇakāyanayā sauvarṇakāyanābhyām sauvarṇakāyanābhiḥ
Dativesauvarṇakāyanāyai sauvarṇakāyanābhyām sauvarṇakāyanābhyaḥ
Ablativesauvarṇakāyanāyāḥ sauvarṇakāyanābhyām sauvarṇakāyanābhyaḥ
Genitivesauvarṇakāyanāyāḥ sauvarṇakāyanayoḥ sauvarṇakāyanānām
Locativesauvarṇakāyanāyām sauvarṇakāyanayoḥ sauvarṇakāyanāsu

Adverb -sauvarṇakāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria