Declension table of ?sauvarṇakāyana

Deva

MasculineSingularDualPlural
Nominativesauvarṇakāyanaḥ sauvarṇakāyanau sauvarṇakāyanāḥ
Vocativesauvarṇakāyana sauvarṇakāyanau sauvarṇakāyanāḥ
Accusativesauvarṇakāyanam sauvarṇakāyanau sauvarṇakāyanān
Instrumentalsauvarṇakāyanena sauvarṇakāyanābhyām sauvarṇakāyanaiḥ sauvarṇakāyanebhiḥ
Dativesauvarṇakāyanāya sauvarṇakāyanābhyām sauvarṇakāyanebhyaḥ
Ablativesauvarṇakāyanāt sauvarṇakāyanābhyām sauvarṇakāyanebhyaḥ
Genitivesauvarṇakāyanasya sauvarṇakāyanayoḥ sauvarṇakāyanānām
Locativesauvarṇakāyane sauvarṇakāyanayoḥ sauvarṇakāyaneṣu

Compound sauvarṇakāyana -

Adverb -sauvarṇakāyanam -sauvarṇakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria