Declension table of ?sauvarṇabhedinī

Deva

FeminineSingularDualPlural
Nominativesauvarṇabhedinī sauvarṇabhedinyau sauvarṇabhedinyaḥ
Vocativesauvarṇabhedini sauvarṇabhedinyau sauvarṇabhedinyaḥ
Accusativesauvarṇabhedinīm sauvarṇabhedinyau sauvarṇabhedinīḥ
Instrumentalsauvarṇabhedinyā sauvarṇabhedinībhyām sauvarṇabhedinībhiḥ
Dativesauvarṇabhedinyai sauvarṇabhedinībhyām sauvarṇabhedinībhyaḥ
Ablativesauvarṇabhedinyāḥ sauvarṇabhedinībhyām sauvarṇabhedinībhyaḥ
Genitivesauvarṇabhedinyāḥ sauvarṇabhedinyoḥ sauvarṇabhedinīnām
Locativesauvarṇabhedinyām sauvarṇabhedinyoḥ sauvarṇabhedinīṣu

Compound sauvarṇabhedini - sauvarṇabhedinī -

Adverb -sauvarṇabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria