Declension table of ?sauvarṇabālaja

Deva

NeuterSingularDualPlural
Nominativesauvarṇabālajam sauvarṇabālaje sauvarṇabālajāni
Vocativesauvarṇabālaja sauvarṇabālaje sauvarṇabālajāni
Accusativesauvarṇabālajam sauvarṇabālaje sauvarṇabālajāni
Instrumentalsauvarṇabālajena sauvarṇabālajābhyām sauvarṇabālajaiḥ
Dativesauvarṇabālajāya sauvarṇabālajābhyām sauvarṇabālajebhyaḥ
Ablativesauvarṇabālajāt sauvarṇabālajābhyām sauvarṇabālajebhyaḥ
Genitivesauvarṇabālajasya sauvarṇabālajayoḥ sauvarṇabālajānām
Locativesauvarṇabālaje sauvarṇabālajayoḥ sauvarṇabālajeṣu

Compound sauvarṇabālaja -

Adverb -sauvarṇabālajam -sauvarṇabālajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria