Declension table of ?sauvādhyāyikā

Deva

FeminineSingularDualPlural
Nominativesauvādhyāyikā sauvādhyāyike sauvādhyāyikāḥ
Vocativesauvādhyāyike sauvādhyāyike sauvādhyāyikāḥ
Accusativesauvādhyāyikām sauvādhyāyike sauvādhyāyikāḥ
Instrumentalsauvādhyāyikayā sauvādhyāyikābhyām sauvādhyāyikābhiḥ
Dativesauvādhyāyikāyai sauvādhyāyikābhyām sauvādhyāyikābhyaḥ
Ablativesauvādhyāyikāyāḥ sauvādhyāyikābhyām sauvādhyāyikābhyaḥ
Genitivesauvādhyāyikāyāḥ sauvādhyāyikayoḥ sauvādhyāyikānām
Locativesauvādhyāyikāyām sauvādhyāyikayoḥ sauvādhyāyikāsu

Adverb -sauvādhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria