Declension table of ?sauvādhyāyika

Deva

NeuterSingularDualPlural
Nominativesauvādhyāyikam sauvādhyāyike sauvādhyāyikāni
Vocativesauvādhyāyika sauvādhyāyike sauvādhyāyikāni
Accusativesauvādhyāyikam sauvādhyāyike sauvādhyāyikāni
Instrumentalsauvādhyāyikena sauvādhyāyikābhyām sauvādhyāyikaiḥ
Dativesauvādhyāyikāya sauvādhyāyikābhyām sauvādhyāyikebhyaḥ
Ablativesauvādhyāyikāt sauvādhyāyikābhyām sauvādhyāyikebhyaḥ
Genitivesauvādhyāyikasya sauvādhyāyikayoḥ sauvādhyāyikānām
Locativesauvādhyāyike sauvādhyāyikayoḥ sauvādhyāyikeṣu

Compound sauvādhyāyika -

Adverb -sauvādhyāyikam -sauvādhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria