Declension table of ?sauva

Deva

NeuterSingularDualPlural
Nominativesauvam sauve sauvāni
Vocativesauva sauve sauvāni
Accusativesauvam sauve sauvāni
Instrumentalsauvena sauvābhyām sauvaiḥ
Dativesauvāya sauvābhyām sauvebhyaḥ
Ablativesauvāt sauvābhyām sauvebhyaḥ
Genitivesauvasya sauvayoḥ sauvānām
Locativesauve sauvayoḥ sauveṣu

Compound sauva -

Adverb -sauvam -sauvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria