Declension table of ?sautrāmaṇīya

Deva

NeuterSingularDualPlural
Nominativesautrāmaṇīyam sautrāmaṇīye sautrāmaṇīyāni
Vocativesautrāmaṇīya sautrāmaṇīye sautrāmaṇīyāni
Accusativesautrāmaṇīyam sautrāmaṇīye sautrāmaṇīyāni
Instrumentalsautrāmaṇīyena sautrāmaṇīyābhyām sautrāmaṇīyaiḥ
Dativesautrāmaṇīyāya sautrāmaṇīyābhyām sautrāmaṇīyebhyaḥ
Ablativesautrāmaṇīyāt sautrāmaṇīyābhyām sautrāmaṇīyebhyaḥ
Genitivesautrāmaṇīyasya sautrāmaṇīyayoḥ sautrāmaṇīyānām
Locativesautrāmaṇīye sautrāmaṇīyayoḥ sautrāmaṇīyeṣu

Compound sautrāmaṇīya -

Adverb -sautrāmaṇīyam -sautrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria