Declension table of ?sautrāmaṇīya

Deva

MasculineSingularDualPlural
Nominativesautrāmaṇīyaḥ sautrāmaṇīyau sautrāmaṇīyāḥ
Vocativesautrāmaṇīya sautrāmaṇīyau sautrāmaṇīyāḥ
Accusativesautrāmaṇīyam sautrāmaṇīyau sautrāmaṇīyān
Instrumentalsautrāmaṇīyena sautrāmaṇīyābhyām sautrāmaṇīyaiḥ sautrāmaṇīyebhiḥ
Dativesautrāmaṇīyāya sautrāmaṇīyābhyām sautrāmaṇīyebhyaḥ
Ablativesautrāmaṇīyāt sautrāmaṇīyābhyām sautrāmaṇīyebhyaḥ
Genitivesautrāmaṇīyasya sautrāmaṇīyayoḥ sautrāmaṇīyānām
Locativesautrāmaṇīye sautrāmaṇīyayoḥ sautrāmaṇīyeṣu

Compound sautrāmaṇīya -

Adverb -sautrāmaṇīyam -sautrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria