Declension table of ?sautrāmaṇītva

Deva

NeuterSingularDualPlural
Nominativesautrāmaṇītvam sautrāmaṇītve sautrāmaṇītvāni
Vocativesautrāmaṇītva sautrāmaṇītve sautrāmaṇītvāni
Accusativesautrāmaṇītvam sautrāmaṇītve sautrāmaṇītvāni
Instrumentalsautrāmaṇītvena sautrāmaṇītvābhyām sautrāmaṇītvaiḥ
Dativesautrāmaṇītvāya sautrāmaṇītvābhyām sautrāmaṇītvebhyaḥ
Ablativesautrāmaṇītvāt sautrāmaṇītvābhyām sautrāmaṇītvebhyaḥ
Genitivesautrāmaṇītvasya sautrāmaṇītvayoḥ sautrāmaṇītvānām
Locativesautrāmaṇītve sautrāmaṇītvayoḥ sautrāmaṇītveṣu

Compound sautrāmaṇītva -

Adverb -sautrāmaṇītvam -sautrāmaṇītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria