Declension table of ?sautrāmaṇīsūtra

Deva

NeuterSingularDualPlural
Nominativesautrāmaṇīsūtram sautrāmaṇīsūtre sautrāmaṇīsūtrāṇi
Vocativesautrāmaṇīsūtra sautrāmaṇīsūtre sautrāmaṇīsūtrāṇi
Accusativesautrāmaṇīsūtram sautrāmaṇīsūtre sautrāmaṇīsūtrāṇi
Instrumentalsautrāmaṇīsūtreṇa sautrāmaṇīsūtrābhyām sautrāmaṇīsūtraiḥ
Dativesautrāmaṇīsūtrāya sautrāmaṇīsūtrābhyām sautrāmaṇīsūtrebhyaḥ
Ablativesautrāmaṇīsūtrāt sautrāmaṇīsūtrābhyām sautrāmaṇīsūtrebhyaḥ
Genitivesautrāmaṇīsūtrasya sautrāmaṇīsūtrayoḥ sautrāmaṇīsūtrāṇām
Locativesautrāmaṇīsūtre sautrāmaṇīsūtrayoḥ sautrāmaṇīsūtreṣu

Compound sautrāmaṇīsūtra -

Adverb -sautrāmaṇīsūtram -sautrāmaṇīsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria