Declension table of sautrāmaṇī

Deva

FeminineSingularDualPlural
Nominativesautrāmaṇī sautrāmaṇyau sautrāmaṇyaḥ
Vocativesautrāmaṇi sautrāmaṇyau sautrāmaṇyaḥ
Accusativesautrāmaṇīm sautrāmaṇyau sautrāmaṇīḥ
Instrumentalsautrāmaṇyā sautrāmaṇībhyām sautrāmaṇībhiḥ
Dativesautrāmaṇyai sautrāmaṇībhyām sautrāmaṇībhyaḥ
Ablativesautrāmaṇyāḥ sautrāmaṇībhyām sautrāmaṇībhyaḥ
Genitivesautrāmaṇyāḥ sautrāmaṇyoḥ sautrāmaṇīnām
Locativesautrāmaṇyām sautrāmaṇyoḥ sautrāmaṇīṣu

Compound sautrāmaṇi - sautrāmaṇī -

Adverb -sautrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria