Declension table of ?sautrāmaṇi

Deva

MasculineSingularDualPlural
Nominativesautrāmaṇiḥ sautrāmaṇī sautrāmaṇayaḥ
Vocativesautrāmaṇe sautrāmaṇī sautrāmaṇayaḥ
Accusativesautrāmaṇim sautrāmaṇī sautrāmaṇīn
Instrumentalsautrāmaṇinā sautrāmaṇibhyām sautrāmaṇibhiḥ
Dativesautrāmaṇaye sautrāmaṇibhyām sautrāmaṇibhyaḥ
Ablativesautrāmaṇeḥ sautrāmaṇibhyām sautrāmaṇibhyaḥ
Genitivesautrāmaṇeḥ sautrāmaṇyoḥ sautrāmaṇīnām
Locativesautrāmaṇau sautrāmaṇyoḥ sautrāmaṇiṣu

Compound sautrāmaṇi -

Adverb -sautrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria