Declension table of ?sautā

Deva

FeminineSingularDualPlural
Nominativesautā saute sautāḥ
Vocativesaute saute sautāḥ
Accusativesautām saute sautāḥ
Instrumentalsautayā sautābhyām sautābhiḥ
Dativesautāyai sautābhyām sautābhyaḥ
Ablativesautāyāḥ sautābhyām sautābhyaḥ
Genitivesautāyāḥ sautayoḥ sautānām
Locativesautāyām sautayoḥ sautāsu

Adverb -sautam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria