Declension table of ?sautaṅgamīyā

Deva

FeminineSingularDualPlural
Nominativesautaṅgamīyā sautaṅgamīye sautaṅgamīyāḥ
Vocativesautaṅgamīye sautaṅgamīye sautaṅgamīyāḥ
Accusativesautaṅgamīyām sautaṅgamīye sautaṅgamīyāḥ
Instrumentalsautaṅgamīyayā sautaṅgamīyābhyām sautaṅgamīyābhiḥ
Dativesautaṅgamīyāyai sautaṅgamīyābhyām sautaṅgamīyābhyaḥ
Ablativesautaṅgamīyāyāḥ sautaṅgamīyābhyām sautaṅgamīyābhyaḥ
Genitivesautaṅgamīyāyāḥ sautaṅgamīyayoḥ sautaṅgamīyānām
Locativesautaṅgamīyāyām sautaṅgamīyayoḥ sautaṅgamīyāsu

Adverb -sautaṅgamīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria