Declension table of ?sautaṅgamīya

Deva

NeuterSingularDualPlural
Nominativesautaṅgamīyam sautaṅgamīye sautaṅgamīyāni
Vocativesautaṅgamīya sautaṅgamīye sautaṅgamīyāni
Accusativesautaṅgamīyam sautaṅgamīye sautaṅgamīyāni
Instrumentalsautaṅgamīyena sautaṅgamīyābhyām sautaṅgamīyaiḥ
Dativesautaṅgamīyāya sautaṅgamīyābhyām sautaṅgamīyebhyaḥ
Ablativesautaṅgamīyāt sautaṅgamīyābhyām sautaṅgamīyebhyaḥ
Genitivesautaṅgamīyasya sautaṅgamīyayoḥ sautaṅgamīyānām
Locativesautaṅgamīye sautaṅgamīyayoḥ sautaṅgamīyeṣu

Compound sautaṅgamīya -

Adverb -sautaṅgamīyam -sautaṅgamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria