Declension table of ?sausāyanaka

Deva

NeuterSingularDualPlural
Nominativesausāyanakam sausāyanake sausāyanakāni
Vocativesausāyanaka sausāyanake sausāyanakāni
Accusativesausāyanakam sausāyanake sausāyanakāni
Instrumentalsausāyanakena sausāyanakābhyām sausāyanakaiḥ
Dativesausāyanakāya sausāyanakābhyām sausāyanakebhyaḥ
Ablativesausāyanakāt sausāyanakābhyām sausāyanakebhyaḥ
Genitivesausāyanakasya sausāyanakayoḥ sausāyanakānām
Locativesausāyanake sausāyanakayoḥ sausāyanakeṣu

Compound sausāyanaka -

Adverb -sausāyanakam -sausāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria