Declension table of ?sausāyanaka

Deva

MasculineSingularDualPlural
Nominativesausāyanakaḥ sausāyanakau sausāyanakāḥ
Vocativesausāyanaka sausāyanakau sausāyanakāḥ
Accusativesausāyanakam sausāyanakau sausāyanakān
Instrumentalsausāyanakena sausāyanakābhyām sausāyanakaiḥ sausāyanakebhiḥ
Dativesausāyanakāya sausāyanakābhyām sausāyanakebhyaḥ
Ablativesausāyanakāt sausāyanakābhyām sausāyanakebhyaḥ
Genitivesausāyanakasya sausāyanakayoḥ sausāyanakānām
Locativesausāyanake sausāyanakayoḥ sausāyanakeṣu

Compound sausāyanaka -

Adverb -sausāyanakam -sausāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria