Declension table of ?sauryayāma

Deva

NeuterSingularDualPlural
Nominativesauryayāmam sauryayāme sauryayāmāṇi
Vocativesauryayāma sauryayāme sauryayāmāṇi
Accusativesauryayāmam sauryayāme sauryayāmāṇi
Instrumentalsauryayāmeṇa sauryayāmābhyām sauryayāmaiḥ
Dativesauryayāmāya sauryayāmābhyām sauryayāmebhyaḥ
Ablativesauryayāmāt sauryayāmābhyām sauryayāmebhyaḥ
Genitivesauryayāmasya sauryayāmayoḥ sauryayāmāṇām
Locativesauryayāme sauryayāmayoḥ sauryayāmeṣu

Compound sauryayāma -

Adverb -sauryayāmam -sauryayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria