Declension table of ?sauryavaiśvānarī

Deva

FeminineSingularDualPlural
Nominativesauryavaiśvānarī sauryavaiśvānaryau sauryavaiśvānaryaḥ
Vocativesauryavaiśvānari sauryavaiśvānaryau sauryavaiśvānaryaḥ
Accusativesauryavaiśvānarīm sauryavaiśvānaryau sauryavaiśvānarīḥ
Instrumentalsauryavaiśvānaryā sauryavaiśvānarībhyām sauryavaiśvānarībhiḥ
Dativesauryavaiśvānaryai sauryavaiśvānarībhyām sauryavaiśvānarībhyaḥ
Ablativesauryavaiśvānaryāḥ sauryavaiśvānarībhyām sauryavaiśvānarībhyaḥ
Genitivesauryavaiśvānaryāḥ sauryavaiśvānaryoḥ sauryavaiśvānarīṇām
Locativesauryavaiśvānaryām sauryavaiśvānaryoḥ sauryavaiśvānarīṣu

Compound sauryavaiśvānari - sauryavaiśvānarī -

Adverb -sauryavaiśvānari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria