Declension table of ?sauryavāruṇa

Deva

MasculineSingularDualPlural
Nominativesauryavāruṇaḥ sauryavāruṇau sauryavāruṇāḥ
Vocativesauryavāruṇa sauryavāruṇau sauryavāruṇāḥ
Accusativesauryavāruṇam sauryavāruṇau sauryavāruṇān
Instrumentalsauryavāruṇena sauryavāruṇābhyām sauryavāruṇaiḥ sauryavāruṇebhiḥ
Dativesauryavāruṇāya sauryavāruṇābhyām sauryavāruṇebhyaḥ
Ablativesauryavāruṇāt sauryavāruṇābhyām sauryavāruṇebhyaḥ
Genitivesauryavāruṇasya sauryavāruṇayoḥ sauryavāruṇānām
Locativesauryavāruṇe sauryavāruṇayoḥ sauryavāruṇeṣu

Compound sauryavāruṇa -

Adverb -sauryavāruṇam -sauryavāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria