Declension table of ?sauryaprabha

Deva

NeuterSingularDualPlural
Nominativesauryaprabham sauryaprabhe sauryaprabhāṇi
Vocativesauryaprabha sauryaprabhe sauryaprabhāṇi
Accusativesauryaprabham sauryaprabhe sauryaprabhāṇi
Instrumentalsauryaprabheṇa sauryaprabhābhyām sauryaprabhaiḥ
Dativesauryaprabhāya sauryaprabhābhyām sauryaprabhebhyaḥ
Ablativesauryaprabhāt sauryaprabhābhyām sauryaprabhebhyaḥ
Genitivesauryaprabhasya sauryaprabhayoḥ sauryaprabhāṇām
Locativesauryaprabhe sauryaprabhayoḥ sauryaprabheṣu

Compound sauryaprabha -

Adverb -sauryaprabham -sauryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria