Declension table of ?sauryaprabha

Deva

MasculineSingularDualPlural
Nominativesauryaprabhaḥ sauryaprabhau sauryaprabhāḥ
Vocativesauryaprabha sauryaprabhau sauryaprabhāḥ
Accusativesauryaprabham sauryaprabhau sauryaprabhān
Instrumentalsauryaprabheṇa sauryaprabhābhyām sauryaprabhaiḥ sauryaprabhebhiḥ
Dativesauryaprabhāya sauryaprabhābhyām sauryaprabhebhyaḥ
Ablativesauryaprabhāt sauryaprabhābhyām sauryaprabhebhyaḥ
Genitivesauryaprabhasya sauryaprabhayoḥ sauryaprabhāṇām
Locativesauryaprabhe sauryaprabhayoḥ sauryaprabheṣu

Compound sauryaprabha -

Adverb -sauryaprabham -sauryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria