Declension table of ?sauryapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesauryapṛṣṭham sauryapṛṣṭhe sauryapṛṣṭhāni
Vocativesauryapṛṣṭha sauryapṛṣṭhe sauryapṛṣṭhāni
Accusativesauryapṛṣṭham sauryapṛṣṭhe sauryapṛṣṭhāni
Instrumentalsauryapṛṣṭhena sauryapṛṣṭhābhyām sauryapṛṣṭhaiḥ
Dativesauryapṛṣṭhāya sauryapṛṣṭhābhyām sauryapṛṣṭhebhyaḥ
Ablativesauryapṛṣṭhāt sauryapṛṣṭhābhyām sauryapṛṣṭhebhyaḥ
Genitivesauryapṛṣṭhasya sauryapṛṣṭhayoḥ sauryapṛṣṭhānām
Locativesauryapṛṣṭhe sauryapṛṣṭhayoḥ sauryapṛṣṭheṣu

Compound sauryapṛṣṭha -

Adverb -sauryapṛṣṭham -sauryapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria